राष्ट्रीय

Définition, traduction, prononciation, anagramme et synonyme sur le dictionnaire libre Wiktionnaire.

Sanskrit[modifier le wikicode]

Étymologie[modifier le wikicode]

Étymologie manquante ou incomplète. Si vous la connaissez, vous pouvez l’ajouter en cliquant ici.

Adjectif [modifier le wikicode]

राष्ट्रीय (rāṣṭrīya) \Prononciation ?\

  1. National.
    • राष्ट्रिया भाषा
      Langue nationale.
Déclinaison de « राष्ट्रिय » Singulier Duel Pluriel
Nominatif राष्ट्रियः (rāṣṭrīyaḥ) masculin
राष्ट्रिया (rāṣṭrīyā) féminin
राष्ट्रियम् (rāṣṭrīyam) neutre
राष्ट्रियौ (rāṣṭrīyau) masculin
राष्ट्रिये (rāṣṭrīye) féminin
राष्ट्रिये (rāṣṭrīye) neutre
राष्ट्रियाः (antārāṣṭrīyāḥ) masculin
राष्ट्रियाः (rāṣṭrīyāḥ) féminin
राष्ट्रियानि (rāṣṭrīyāni) neutre
Vocatif राष्ट्रिय (rāṣṭrīya) masculin
राष्ट्रिये (rāṣṭrīye) féminin
राष्ट्रिय (rāṣṭrīya) neutre
राष्ट्रियौ (rāṣṭrīyau) masculin
राष्ट्रिये (rāṣṭrīye) féminin
राष्ट्रिये (rāṣṭrīye) neutre
राष्ट्रियाः (rāṣṭrīyāḥ) masculin
राष्ट्रियाः (rāṣṭrīyāḥ) féminin
राष्ट्रियानि (antārāṣṭrīyāni) neutre
Accusatif राष्ट्रियम् (rāṣṭrīyam) masculin
राष्ट्रियाम् (rāṣṭrīyām) féminin
राष्ट्रियम् (rāṣṭrīyam) neutre
राष्ट्रियौ (rāṣṭrīyau) masculin
राष्ट्रिये (rāṣṭrīye) féminin
राष्ट्रिये (rāṣṭrīye) neutre
राष्ट्रियान् (rāṣṭrīyān) masculin
राष्ट्रियाः (rāṣṭrīyāḥ) féminin
राष्ट्रियानि (rāṣṭrīyāni) neutre
Génitif राष्ट्रियस्य (rāṣṭrīyasya) masculin
राष्ट्रियायाः (rāṣṭrīyāyāḥ) féminin
राष्ट्रियस्य (rāṣṭrīyasya) neutre
राष्ट्रिययोः (rāṣṭrīyayoḥ) masculin
राष्ट्रिययोः (rāṣṭrīyayoḥ) féminin
राष्ट्रिययोः (rāṣṭrīyayoḥ) neutre
राष्ट्रियानाम् (rāṣṭrīyānām) masculin
राष्ट्रियानाम् (rāṣṭrīyānām) féminin
राष्ट्रियानाम् (antārāṣṭrīyānām) neutre
Datif राष्ट्रियाय (rāṣṭrīyāya) masculin
राष्ट्रियायै (rāṣṭrīyāyai) féminin
राष्ट्रियाय (rāṣṭrīyāya) neutre
राष्ट्रियाभ्याम् (rāṣṭrīyābhyām) masculin
राष्ट्रियाभ्याम् (rāṣṭrīyābhyām) féminin
राष्ट्रियाभ्याम् (rāṣṭrīyābhyām) neutre
राष्ट्रियेभ्यः (rāṣṭrīyebhyaḥ) masculin
राष्ट्रियाभ्यः (rāṣṭrīyābhyaḥ) féminin
राष्ट्रियेभ्यः (rāṣṭrīyebhyaḥ) neutre
Ablatif राष्ट्रियात् (rāṣṭrīyāt) masculin
राष्ट्रियायाः (antārāṣṭrīyāyāḥ) féminin
राष्ट्रियात् (rāṣṭrīyāt) neutre
राष्ट्रियाभ्याम् (rāṣṭrīyābhyām) masculin
राष्ट्रियाभ्याम् (rāṣṭrīyābhyām) féminin
राष्ट्रियाभ्याम् (antārāṣṭrīyābhyām) neutre
राष्ट्रियेभ्यः (rāṣṭrīyebhyaḥ) masculin
राष्ट्रियाभ्यः (rāṣṭrīyābhyaḥ) féminin
राष्ट्रियेभ्यः (rāṣṭrīyebhyaḥ) neutre
Locatif राष्ट्रिये (rāṣṭrīye) masculin
राष्ट्रियायाम् (rāṣṭrīyāyām) féminin
राष्ट्रिये (antārāṣṭrīye) neutre
राष्ट्रिययोः (rāṣṭrīyayoḥ) masculin
राष्ट्रिययोः (rāṣṭrīyayoḥ) féminin
राष्ट्रिययोः (rāṣṭrīyayoḥ) neutre
राष्ट्रियेषु (rāṣṭrīyeṣu) masculin
राष्ट्रियेषु (rāṣṭrīyeṣu) féminin
राष्ट्रियेषु (rāṣṭrīyeṣu) neutre
Instrumental राष्ट्रियेन (rāṣṭrīyena) masculin
राष्ट्रियया (rāṣṭrīyayā) féminin
राष्ट्रियेन (rāṣṭrīyena) neutre
राष्ट्रियाभ्याम् (rāṣṭrīyābhyām) masculin
राष्ट्रियाभ्याम् (rāṣṭrīyābhyām) féminin
राष्ट्रियाभ्याम् (rāṣṭrīyābhyām) neutre
राष्ट्रियैः (rāṣṭrīyaiḥ) masculin
राष्ट्रियाभिः (rāṣṭrīyābhiḥ) féminin
राष्ट्रियैः (rāṣṭrīyaiḥ) neutre

Dérivés[modifier le wikicode]