Annexe:Nombres en sanskrit

Définition, traduction, prononciation, anagramme et synonyme sur le dictionnaire libre Wiktionnaire.

Voir aussi :

Chiffres arabes Chiffres sanskrit Cardinaux Ordinaux
0
1 एकः, एका, एकम् प्रथमः
2 द्वौ, द्वे द्वितीयः
3 त्रयः, तिस्रः, त्रीणि तृतीयः
4 चत्वारः, चतस्रः, चत्वारि चतुर्थः
5 पञ्च पञ्चमः
6 षट्, षष् षष्ठः
7 सप्त सप्तमः
8 अष्ट अष्टमः
9 नवम् नवमः
10 १० दश दशमः
11 ११ एकादश एकादशः
12 १२ द्वादश द्वादशः
13 १३ त्रयोदश त्रयोदशः
14 १४ चतुर्दश चतुर्दशः
15 १५ पञ्चदश पञ्चदशः
16 १६ षोडश षोडशः
17 १७ सप्तदश सप्तदशः
18 १८ अष्टदश अष्टादशः
19 १९ नवदश, एकोनविम्शति एकोनविंशः
20 २० विंशति विंशः
21 २१ एकविंशति एकविंशः
22 २२ द्वाविंशति द्वाविंशः
23 २३ त्रयोविंशति त्रयोविंशः
24 २४ चतुर्विंशति चतुर्विंशः
25 २५ पञ्चविंसति पञ्चविंशः
26 २६ षड्विंशति षड्‌विंशः
27 २७ सप्तविंशति सप्तविंशः
28 २८ अष्टाविंशति अष्टाविंशः
29 २९ नवविंशति एकोनत्रिंशः
30 ३० त्रिंशत् त्रिंशः
31 ३१ एकत्रिंशः
32 ३२ द्वात्रिंशः
33 ३३ त्रयस्त्रिंशः
34 ३४ चतुस्त्रिंशः
35 ३५ पञ्चत्रिंशः
36 ३६ षट्‌त्रिंशः
37 ३७ सप्तत्रिंशः
38 ३८ अष्टात्रिंशः
39 ३९ एकोनचत्वारिंशः
40 ४० चत्वारिंशः
41 ४१ एकचत्वारिंशः
42 ४२ द्विचत्वारिंशः
43 ४३ त्रिचत्वारिंशः
44 ४४ चतुश्चत्वारिंशः
45 ४५ पञ्चचत्वारिंशः
46 ४६ षट्चत्वारिंशः
47 ४७ सप्तचत्वारिंशः
48 ४८ अष्टचत्वारिंशः
49 ४९ एकोनपञ्चाशः
50 ५० पञ्चाशः
51 ५१ एकपञ्चाशः
52 ५२ द्विपञ्चाशः
53 ५३ त्रिपञ्चाशः
54 ५४ चतुःपञ्चाशः
55 ५५ पञ्चपञ्चाशः
56 ५६ षट्पञ्चाशः
57 ५७ सप्तपञ्चाशः
58 ५८ अष्टपञ्चाशः
59 ५९ एकोनषष्टितमः
60 ६० षष्टितमः
61 ६१ एकषष्टितमः
62 ६२ द्विषष्टितमः
63 ६३ त्रिषष्टितमः
64 ६४ चतुःषष्टितमः
65 ६५ पञ्चषष्टितमः
66 ६६ षट्षष्टितमः
67 ६७ सप्तषष्टितमः
68 ६८ अष्टषष्टितमः
69 ६९ एकोनसप्ततितमः
70 ७० सप्ततितमः
71 ७१ एकसप्ततितमः
72 ७२ द्विसप्ततितमः
73 ७३ त्रिसप्ततितमः
74 ७४ चतुःसप्ततितमः
75 ७५ पञ्चसप्ततितमः
76 ७६ षट्सप्ततितमः
77 ७७ सप्तसप्ततितमः
78 ७८ अष्टसप्ततितमः
79 ७९ एकोनाशीतितमः
80 ८० अशीतितमः
81 ८१ एकाशीतितमः
82 ८२ द्व्यशीतितमः
83 ८३ त्र्यशीतितमः
84 ८४ चतुरशीतितमः
85 ८५ पञ्चाशीतितमः
86 ८६ षडशीतितमः
87 ८७ सप्ताशीतितमः
88 ८८ अष्टाशीतितमः
89 ८९ एकोननवतितमः
90 ९० नवतितमः
91 ९१ एकनवतितमः
92 ९२ द्विनवतितमः
93 ९३ त्रिनवतितमः
94 ९४ चतुर्नवतितमः
95 ९५ पञ्चनवतितमः
96 ९६ षण्णवतितमः
97 ९७ सप्तनवतितमः
98 ९८ अष्टनवतितमः
99 ९९ नवनवतितमः
100 १०० शततमः