त्वम्

Définition, traduction, prononciation, anagramme et synonyme sur le dictionnaire libre Wiktionnaire.

Sanskrit[modifier le wikicode]

Étymologie[modifier le wikicode]

De l’indo-européen túh₂.

Pronom personnel [modifier le wikicode]

Déclinaison de « त्वम् » Singulier Duel Pluriel
Nominatif त्वम् (tvám) युवाम् (yuvām) यूयम् (yūyám)
Vocatif - - -
Accusatif त्वाम् (tvā́m), त्वा (tvā) युवाम् (yuvām), वाम् (vām) युष्मान् (yuṣmā́n), वः (vaḥ)
Génitif तव (táva), ते (te) युवयोः (yuváyoḥ), वाम् (vām) युष्माकम् (yuṣmā́kam), वः (vaḥ)
Datif तुभ्य (túbhya), तुभ्यम् (túbhyam), ते (te) युवाभ्याम् (yuvābhyām), वाम् (vām) युष्मभ्यम् (yuṣmábhyam), वः (vaḥ)
Ablatif त्वत् (tvát), त्वत्तः (tvattaḥ) युवाभ्याम् (yuvā́bhyām) युष्मत् (yuṣmát), युष्मत्तः (yuṣmattaḥ)
Locatif त्वे (tvé), त्वयि (tváyi) युवयोः (yuváyoḥ) युष्मे (yuṣmé), युष्मासु (yuṣmāsu)
Instrumental त्वया (tváyā) युवाभ्याम् (yuvābhyām) युष्माभिः (yuṣmā́bhiḥ)

त्वम् (tvam) \ˈtʋəm\

  1. Tu.