प्रहर्ष

Définition, traduction, prononciation, anagramme et synonyme sur le dictionnaire libre Wiktionnaire.

Sanskrit[modifier le wikicode]

Étymologie[modifier le wikicode]

Étymologie manquante ou incomplète. Si vous la connaissez, vous pouvez l’ajouter en cliquant ici.

Nom commun [modifier le wikicode]

Déclinaison de « प्रहर्ष » Singulier Duel Pluriel
Nominatif प्रहर्षस् (praharṣas) प्रहर्षौ (praharṣau) प्रहर्षस् (praharṣas)
Vocatif प्रहर्ष (praharṣa) प्रहर्षौ (praharṣau) प्रहर्षस् (praharṣas)
Accusatif प्रहर्षम् (praharṣam) प्रहर्षौ (praharṣau) प्रहर्षान् (praharṣān)
Génitif प्रहर्षस्य (praharṣasya) प्रहर्षयोस् (praharṣayos) प्रहर्षानाम् (praharṣānām)
Datif प्रहर्षाय (praharṣāya) प्रहर्षभ्याम् (praharṣabhyām) प्रहर्षभ्यस् (praharṣābhyas)
Ablatif प्रहर्षात् (praharṣāt) प्रहर्षभ्याम् (praharṣabhyām) प्रहर्षभ्यस् (praharṣābhyas)
Locatif प्रहर्षे (praharṣe) प्रहर्षयोस् (praharṣayos) प्रहर्षेषु (praharṣeṣu)
Instrumental प्रहर्षेन (praharṣena) प्रहर्षभ्याम् (praharṣabhyām) प्रहर्षैस् (praharṣais)
प्रहर्ष

प्रहर्ष (praharṣa) \Prononciation ?\ masculin

  1. (Physiologie) Érection.